OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 8, 2018

मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनायै - कोण्ग्रस् दलं सर्वोच्चन्यायालये।
      नवदिल्ली> मुख्यन्यायाधीशं   दीपकमिश्रं विरुद्ध्य दोषशोधनापत्रं तिरस्कृतवान् उपराष्ट्रपतिः इति कारणेन द्वौ कोण्ग्रस् सामाजिकौ उच्चन्यायालये व्यवहारं पञ्जीकृतौ।  राज्यसभा सामाजिकौ प्रतापसिंहबज्व, अमीहर्षाद्रि यजनिकश्च एतौ। उपराष्ट्रपतेः प्रक्रमः पक्षपातसहितः राजनैतिकप्रभावेन च इति दोषारोपम् उन्नीतवन्तौ। अन्वेषणाय न्यायाधीशानां समितिः आवश्यकी इति सामाजिकौ न्यवेदितवन्तौ। राज्यसभानियमानि उल्लंघितानि इत्युक्त्वा आसीत्  सभाध्यक्षस्य  वेङ्कय्यनायिड्डुवर्यस्य  दोषशोधनापत्रतिरस्कारः। मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनापत्रप्रदानाय दोषप्रकाशनाय  यानि प्रमाणानि आवश्यकानि तानि नास्तीति वेङ्कय्यनायिडुवर्यः असूचयत्।