OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 22, 2018

इतिहासं विरच्य भारतवनितागणः प्रत्यागतः
      पनजि> अष्टमासात् पूर्वं ताः गोवानगरात् यात्राम् आरब्धवत्यः। ऐ एस् तारिणी इति नाविकसेनायाः पटनौकायां षट् वनिताः भूमिं प्रदक्षणीकृत्य विगते दिने गोवां प्रत्यागताः। लफ्ट्टनन्ट् कमान्टर् वर्तिका जोषी असीत् नाविक-सागर-परिक्रमस्य नेत्री। लफ्. कमान्टर् प्रतिभा जंवाल् , स्वाती पि, ऐश्वर्या बद्धापतिः, एस् विजयादेवी, पायल् गुप्ता च वृन्दे आसन्। दृढनिश्चयेन प्रतिकूलावस्थायाः पारंगत्वा विजयं प्रावत्यः एताः। षट्शताधिक एकविंशति नोट्टिक्कल्मैल् इति दूरं ताः यात्रां कृतवत्यः। सोमवासरे प्रत्यागता  ताः  प्रतिरोधमन्त्रिण्या निर्माला सीताराममहाभागया नाविक-सेनाध्यक्षेण सुनिल् लाम्बा महोदयेन च स्वीकृताः।