OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 31, 2018

संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः
शृङ्गगिरिः> महाविद्यालयच्छात्रवर्गस्य समापनसमारोहे अनुग्रहभाषणं विदधानाः जगद्गुरवः भारतीतीर्थमहास्वामिनः। एतैः  आमर्यामेव अर्धघण्टापर्यन्तं अनुग्रहवचांसि वितीर्णानि। संस्कृतभाषा चामरी इव तत्र तत्रैव नयनपथमवतरति चेदपि सर्वान् आनन्दयति। किन्तु सूकरी  तु सर्वत्र दृश्यते चेदपि न कमप्यानन्दयितुं प्रभवति। अतः संस्कृतेन सर्वे न भाषन्ते  इत्येनं  मिथ्यावादं परित्यज्य संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत इति ते अन्वगृह्णन्। संस्कृतभारत्याः अखिलभारतीयाध्यक्षाः भक्तवत्सलमहोदयाः प्रास्ताविकभाषणमकुर्वन्। वरिष्ठकार्यकर्तारः परिसराध्यापकाः उपद्विशतं शिक्षार्थिनश्च अत्र साक्षिणः अभवन्।