OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 8, 2018

व्‍लादिमीरपुतिन: चतुर्थवारं राष्‍ट्रपतित्वेन शपथं स्वीकृतवान्
-पुरुषोत्तमशर्मा

    नवदिल्ली> व्लादिमीरपुतिन: भूयोsपि षड्सप्तति प्रतिशतं मतदानमधिगम्य राष्ट्रपतित्वेन प्रचित:। 65 वर्षीय: पुतिन: दशकद्वयं तावत् स्थानारूढ: अवर्तत। पुतिनेन जोज़फ-स्‍टालिनस्य अनन्तरं सर्वाधिकवर्षाणि यावत् राष्टपतित्वेन कार्यं कर्तुम् अवसर: प्राप्त:। २०२४ तमे ईशवीयाब्दे पुतिनस्य कार्यकाल: समाप्‍तिं यास्यति। २०२४ ईशवीयाब्दानन्तरं रष्याया: संविधानानुसारेण राष्ट्रपतिपदाय तस्मै अवसर: नैव प्रदास्यति। श्रीपुतिनेन समाश्वासितं यत् स्वीये कार्यकाले देशस्य आर्थिकस्थितिं पुनरितोऽप्यधिकतया सुदृढीकरिष्यामि अन्ताराष्‍ट्रियविवादानां समाधनामपि करिष्यामि इति॥