OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 1, 2018

राष्ट्रस्य सांस्कृतिकपरम्पर्ये अभिमानिनः भवेम - भारतस्य उपराष्ट्रपतिः
कासरगोड् > अध्ययनमस्माकं धर्मः, तथा वयं भारतीयाः इति चिन्ता अस्मासु सदा भवितव्या इत्याह्वयन् केन्द्रविश्वविद्यालयस्य एकीकृतं निवेशनस्थानम् उपराष्ट्रपतिः वेङ्कय्य नायिडुः  राष्ट्राय समार्पयत्। 
   जाति-धर्म-लिङ्ग-प्रादेशिक विवेचनेभ्यः अतीतो भवेत् शिक्षाक्रमः इति उपराष्ट्रपतिना उक्तम्। पुरा विश्वगुरुरासीत् भारतम्। नालन्दा तक्षशिला च अस्य प्रमाणे  आस्ताम्। वैदेशिकाक्रमणैः ब्रिट्टीष् शासनेन च एषः पारम्पर्यः विनष्टः - उपराष्ट्रपतिना उक्तम्। 
   कासर्गोड् प्रविश्यायां विविधेषु चतुर्षु  स्थानेषु विप्रकीर्णाः अध्ययनविभागाः इतःपरं 'पेरिय' प्रदेशे निर्मिते एकमात्रे भवनसमुच्चये प्रवर्तिष्यते। भवनानां नामान्यपि भारतस्य सांस्कृतिकपैतृकम् उद्घोषयन्ति - गङ्गोत्री, ब्रह्मपुत्रा, सिन्धू, कावेरी, कृष्णा, गोदावरी, नर्मदा, सबर्मती इति अष्ट नदीनां नामानि।