OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 5, 2018

विद्यार्थिनः न सन्ति- स्वाश्रययन्त्रवैज्ञानिक-कलाशालायाः  पिधानं क्रियते।
     तिरुवनन्तपुरम्> छात्राणां न्यूनसंख्यात्वात् स्वाश्रययन्त्र वैज्ञानिक कलाशालाः पिधानं कर्तुं अनुज्ञां निवेद्य  कलाशालायाः प्रबन्धकाः साङ्केतिक-वैज्ञानिक विश्वविश्वविद्यालयस्य पुरतः  अनुज्ञां प्रार्थितवन्तः। तिसृभिः  कलाशालाभिः  पोलिटेक्निक्‌ रूपेण परिवर्तयितुं न्यवेदनमपि प्रदत्तम्।
 स्वाश्रयमण्डलेषु 120 कलाशालाः  सन्ति। सर्वकारेण नियन्त्रिता द्वात्रिंशत् च । एतेषु अष्टाविंशति  कलाशालासु एव छात्राः संपूर्णतया प्रवेशिताः। अन्यासु प्रतिशतं पञ्चविंशति (२५%) छात्राः एव आगच्छन्ति। शेषस्थानानि शून्यायानि वर्तन्ते|