OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 1, 2018

सर्वकारीयविद्यालयेषु सहकृतविद्यालयेषु च छात्राः अधिकतया प्रवेशं स्वीकृतवन्तः।
   कालटी> केरळेषु अस्मिन् संवत्सरे सर्वकारीयविद्यालयेषु सर्वकार-सहकृतविद्यालयेषु  च छात्राः अधिकतया प्रवेशं स्वीकृतवन्तः। इति शैक्षिकविभागेन उच्यते। जूण् मासस्य अष्टमदिनाङ्के छात्राणां गणना पुनरपि करिष्यति इति च शैक्षिकाधिकारिभिः उक्तम्। प्रथमकक्ष्यायां संस्कृताध्ययनाय आगतानां छात्राणां संख्या अपि गतसंवत्सरेभ्यः अघिकतया अस्ति इति संस्कृताध्यापकफेडरेषन् इत्यस्य नेतारः अवदन्।
  अतिविपुला आधारसुविधा, शिक्षकाणां गुणविशिष्टता,आधुनिक सङ्गणकीय विज्ञानस्य योजनं, पाठ्यप्रणाल्याः वैषिष्ट्यं च सर्वकारीय विद्यालये छात्राणां सङ्ख्यावर्धनस्य कारणत्वेन उच्यते।