OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 4, 2018

भारतस्य प्रथमा क्रीडकविश्वविद्यालयः मणिपुर राज्ये
-डा अभिलाष् ए जे
    नवदेहली-राष्ट्रस्य प्रथमक्रीडक विश्वविद्यालयः मणिपुर राज्ये आरब्धुं राष्ट्रपतेः रामनाथकोविन्दस्य अङ्गीकारः।मेय् २३ दिनाङ्के केन्द्रसर्वकारेण मणिपुर राज्यस्य इम्फाल् नगरे क्रीडकविश्वविद्यालयाय संस्तुतिः कृता।
    तदाभ्यन्तरे केचन विद्यार्थिनः मणिपुर राज्यस्य क्रीडकशासन कार्यालयं प्रति आक्रमणं कृतवन्तः। तत्रत्यानि उपकरणानि संगणकयन्त्राणि च विध्वंसितानि।टेमोक्राटिक् स्टुटन्स् अलियन्स् ओफ् मणिपुर इति संस्थायाः अङ्गैः आक्रमणं कृतमिति आरक्षकैः उक्तम्।
     २०१७ आगस्त मासे राष्ट्रीय क्रीडकविश्वविद्यालयस्य रूपरेखा लोकसभायां प्रस्तुता आसीत्।क्रीडककशिक्षायाः क्रीडकविज्ञानस्य क्रीडक प्रशासनस्य राष्ट्रस्य प्रथमः विश्वविद्यालयः स्याद् अयम्।प्रधानमन्त्रिणा नरेन्द्रमोदिना २०१४-१५ वर्षे अस्य प्रख्यापनं कृतम्।