OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 4, 2018

पन्था - भारताय ५०० कोटि रुप्यकाणाम् ऋणसाहाय्यं विश्वविकत्तालयेन प्रदास्यते।
   नवदिल्ली> प्रधानमन्त्री पन्थानिर्माणयोजनायै विश्ववित्तालयेन ५००० कोटि डोलर् धनम् ऋणं प्रदत्तम्।  ग्राममार्गस्य निर्माणाय धनमिदं प्रदास्यते। ऋतुपरिवर्तनानुकूलमार्गस्य निर्माणाय धनमिदं व्ययीक्रियते। ७००० कि. मी दूरं यावत् मार्गनिर्माणम् अनयायोजनया उद्दिश्यते। अस्यां ३५०० कि मी दूरं हरितसाङ्केतिकविज्ञानम् उपयुज्य भविष्यति।