OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 20, 2018

कूपीजले विषांशः। 
   तिरुवनन्तपुरम्- > केरलराज्ये विक्रीते कूपीजले विषसान्निध्यम्। विना शुद्धीकरणं जलविक्रयणं कृतानां  दशसंस्थानां प्रवर्तनं निरोद्धुं भक्ष्यसुरक्षाविभागेन निर्देशः दत्तः। तान् प्रति नियमक्रियाः अपि आरब्धाः। मक्टोवल्स्, गोल्डन् वाली, ग्रीन्वाली इत्यादि प्रमुखानां कूपीजलानां शुद्धता भक्ष्यसुरक्षाविभागेन निरीक्षिता।  ब्लू ऐरिस्, अशोका, मौण्ड् मिस्ट् अक्वा सेयर् , बेसिक्, टिप्लोमाट्, बिस्ट्रोल्, इत्यादीन् इतः परं विक्रयणं न कुर्यादिति निर्दिष्टम्। संस्थाभिः जलादानं शुचित्वं विना कुर्वन्ति इति निरीक्षणे व्यक्तं जातम्। भक्ष्यसुरक्षा विभागस्य आवेदनं भक्ष्यसुरक्षा अध्यक्षाय राजमाणिक्याय प्रदत्तम्।

   राष्ट्रे विक्रीतेषु कूपीजलेषु दशसु त्रीणि मलिनजलयुक्तानि इति केन्द्र-भक्ष्यमन्त्रिणा सी आर् चैधरिणा लोकसभायां प्रख्यापितम्। पलास्तिक-चूर्णयुक्तानि भूरिशानि कूपीजलानि। तानि अर्बुदादि अतिमारक रुग्णहेतूनि भवन्ति।