OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 27, 2018

जैवाधिनिवेशः भारतस्य वार्षिकनष्टः ६.१७ कोटिः
     कोच्ची> केरळस्य प्रकृत्याम् अधिनिवेशं कृत्वा सस्यजनतुजालाः  स्वाभाविकां प्रकृतिं नाशयन्ति। अनेन कोटिशानां रुप्यकाणां नाशः अभवत्। २००१ तमे संवत्सरे कृताध्ययनस्य गणनाभवत्ययम्। जैवीकाधिनिवेशः इदानीं वर्धिताः इति परिस्थिति वैज्ञानिकाः वदन्ति।   किन्तु घटनेടयं निवारयितुम् काടपि योजना इतःपर्यन्तम् न समारब्धा। 

     वनेषु अधिनिवेशनसस्यानां अधिव्यापनेन वन्यपशूनां भक्ष्यतृणानि अन्यानिसस्यानि च नाशं गतानि।  वन्यमृगाः भक्ष्यम् अन्विष्य ग्रामगमनाय सन्दर्भः भविष्यति। तद्देशीयसस्यानाम् वंशनाशाय हेतुः भविष्यति । नष्टानां सस्यानां  गणना इतःपर्यन्तं नास्ति। संवत्सरेभ्यः पूर्वं वैज्ञानिकेन डेविड् पिमिन्टलेन कृतम् अध्ययनमेव साकाशे अस्ति। 
 ८५ प्रकाराः सस्याः २० जीविनः च एवम् अघिनिविष्टाः सन्ति।