OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 17, 2018

अमेरिक्कायाः उत्पन्नानानां कृते भारतमपि करः वर्धितः
-डा. अभिलाष् जे
      नवदेहली> चैना अनन्तरं भारतेनापि अमेरिक्कायाः व्यापार युद्धं प्रति कठिना प्रतिक्रिया प्रतिक्रिया प्रारब्धा।अमेरिक्कातः आगतानां  त्रिंशत् उत्पन्नानां करः पञ्चाशत् प्रतिशतं वर्धितुं केन्रसर्वकारः प्रयत्नः आरब्धः।
    वर्धितकराणां उत्पन्नानां सारांशं विशदीकृत्य भारतं विश्व व्यापार संस्थां औपचार्कतया न्यवेदयत्।भारतात् गतानां अयसः अलुमिनियम् उत्पन्नानां करः अमेरिक्कया वर्धितः आसीत्। २४.१ कोटि डोलर् अमेरिक्का भारतस्य उपरि स्थापितः आसीत्।एतस्य प्रतिक्रिया रूपेण अस्ति भारतस्य प्रवृत्तिः।