OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 29, 2018

रुप्यकस्य मूल्यं सर्वकालादपि अधः। 
     नवदिल्ली> रुप्यकस्य मूल्यं सर्वकालादपि अधः पतितम्। डोलरं प्रति ६९ रुप्यकाणि एव मानकम्।  विगतदिवसस्य पिधानश्रेण्यां ६८.६१ रुप्यकात् ६८.८९ इति मानकस्य अधः  पतितम्। इतःपूर्वं २०१३ तमे आसीत् एतावत् मूल्यापचयं सम्पन्नम्। असंस्कृततैलस्य मूल्यवर्घनम् विदेशनिक्षेपकाः   निक्षेपस्य प्रतिग्रहणं क्रियन्ते इति च रूप्यकाणां मूल्यापचयस्य कारणत्वेन वदन्ति।