OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 14, 2018

भारतस्य राष्ट्रपतिः क्यूबां प्रति।  भारतस्य प्रथमसन्दर्शनम्
   नवदिल्ली> भारतराष्ट्रपतिः रामनाथकोविन्दः त्रिराष्ट्रसन्दर्शनाय प्रस्थानमकरोत्।  ग्रीस् सुरीनां क्यूब राष्ट्रेषु एव भवति सन्दर्शनम्। स्वतन्त्रता लब्ध्यनन्तरं क्यूबराष्ट्रं सन्दृश्यमानः प्रथमः राष्ट्रपतिः भवति रामनाथकोविन्दः। भारतं कयूबेन सह चत्वारि सम्मतिपत्राणि हस्ताक्षरीक्रियते।  जूण् मासस्य १६ दिनाङ्कात् एव सन्दर्शनम्। अयोविभागसहमन्त्री विष्णुदेव साय् राष्ट्रपतिम् अनुगमिष्यति। द्वौ विधानसभा सामाजिकौ अपि उद्योगपरिवारैै सह भविष्यतः।