OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 27, 2018

एक्स्प्रस् हैवे विरुध्य अायोजितं समरम् आवेदितुम् आगतान् माध्यमप्रवर्तकान्  कारयां प्राविशत्।
   चेन्नै>चेननै-सेलं अतिवेगमार्गं विरुध्य जनानाम् आन्दोलनम् आवेदितुं समागतान् वार्ताहरान् अपि तमिल् नाट् राज्यस्य आारक्षकाः अबन्धयन्। कैरलीभाषामाध्यमस्य मातृभूमि नाम दृश्यवाहीन्यः चेनै वार्ताहरः अनूप् दासः छायाग्राहकः मुरुगः तीकेकतिरस्य वार्ताहरः रामदासः च बन्धितेषु सन्ति।  व्यापकप्रतिषेधेन अनूप् दासः मुरुगः च कारान्मुक्तौ किन्तु तीक्कनलस्य वार्ताहरः इदानीमपि बन्धने भवति। मङ्गलवासरे मध्याह्ने द्वादशवादने सेलं तिरुवण्णामलै जनपदशासनकार्यालयस्य समीपे छायाग्रहणं कुर्वन्तौआस्तां मुरुग अनूपदासौ। तस्मिनेवसमये आगताः आरक्षकाः वार्ताहरान् अबन्धयत् च। घटनानुबन्धतया तमिल्नाट् सर्वकारं प्रति परिदेवनं दातुं वार्तासंस्थाभिः निश्चितमस्ति।