OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 21, 2018

सामाजिकसुरक्षानिवृत्तिवेदनवितरणाय नूतना संस्था।
तिरुवनन्तपुरम्> सामाजिक-सुरक्षा-निवृत्तिवेदन-वितरणाय नूतना संस्था अायोक्ष्यते केरळसर्वकारेण। धनकार्य विभागस्य संरक्षणायां भवति नूतन स्थापना। विषयेടस्मिन्  मन्त्रिसभायाः निर्णयः समभवत्। निवृत्त वेतनवितरणाय धनं राज्यसर्वकारः संस्थायै प्रदास्यति। संस्थायां १००℅ भागाधिकारः सर्वकारस्यैव भविष्यति। निदेशकसम्त्यध्यक्षः धनमन्त्री प्रबन्धकनिर्देशकः धनविभागस्य  सचिवः च भविष्यतः। विविधक्षेमनिधि आयोगोन एव इदानीं न्वृत्तवेदनानि वितीर्यते। विविध-विभागतः जायमान नियन्त्रेणेन निवृत्तवेतनवितरणे विलम्बं कारयति इत्यनोन एव नूतनप्रक्रमः।