OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 13, 2018

नवीनबन्धः इति  ट्रम्पः 
विस्मृतं सर्वम् इति 'किम्' महोदयः
  प्रतीक्षया आसन् ह्यस्तनदिने आविश्वं मानवाः। सिङ्गपुरस्थ सेन्टोस् द्वीपे उत्तरकोरिय-अमेरिकराष्ट्रयोः अधिपौ चर्चां समारब्धौ अास्ताम्। आविश्वं मानवाः निर्निमेषाः  जाताः। चर्चायाः अन्त्यं  युद्धं वा शान्तिः वा इति ज्ञातुं सर्वे तिष्ठन्नासीत्। किम् जोङ् उन्-डोणाल्ड् ट्रम्पयेः चतुर्होरापर्यन्तं कृतचर्चायाः  अन्ते शान्तिपाठमभवत्। गतंगतंसर्वमुपेक्षणीयम् इतिवत् विस्मरावः विगतं कष्टम् इत्युक्त्वा शान्तिपत्रं हस्ताक्षरीकृतम्। दशाब्दानां निश्चलावस्थां विहाय अाविश्वं शान्तेः प्रयाणमारभत। चर्चा शताब्दस्य संवादः इति   दक्षिणकोरियेण उक्तम्। नूतनेतिहासं निर्मितवन्तौ इति चीनः तेषां अभिमतं प्रकाशितवान् च।