OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 10, 2018

विद्यार्थिनः अभीष्टकाले एव परीक्षा ।
    नवदिल्ली> छात्राः यदा अभिलषन्ति तस्मिन्नेवकाले परीक्षालेखनाय अवसरः (Exam On demand) दातुम् उद्दिश्यते विश्वविद्यालय अनुदानायोगेन (U G C)। परीक्षासंविधानेषु सर्वाङ्गपरिष्करणमेव लक्ष्यम्। एतदर्थम्  अध्ययनं कृत्वा अावेदनाय समितिरपि नियुक्ता अस्ति। परीक्षासंविधान-परिकरणसंबन्धतया उन्नतशिक्षायाः अध्यापकानां छात्राणां शिक्षाकोविदानां अभिमतानि आमन्त्रितानि सन्ति। जूण् मासस्य २२दिनाङ्कपर्यन्तं अभिमतानि निर्देशानि च प्ररेषयितुं शक्यते। cflougc@gmail.com इति अणुसङ्ते एव प्रेषणीयम्। कण्ठस्थीकरणकौशलमेव परीक्ष्यते  इदानीन्तन रीत्याम्।  विभिन्नया रीत्या ज्ञानावगाहपरीक्षां प्रबलीकर्तुमेव  विश्वविद्यालय अनुदानायोगस्य श्रमः।