OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 22, 2018

विश्वैक्यस्य  शक्तिस्रोतः भवति योगः - भारतस्य प्रधानमन्त्री।
    देराडूण्>  विश्वं योगं  आलिंगति अन्ताराष्ट्र योगदिनं अस्य सूचनाः एव आविश्वं प्रसारयति  इति प्रधानमन्त्री नरेन्द्रमोदी। आयुरारोग्य-सोख्यस्य अन्वेषणे योगदिनं विश्वस्य बृहत् परम्परा जातम् इति तेन अवदत्। दराडूण् फोरस्ट् इन्टिटूषन् मध्ये योगदिनस्य उद्घाटनं कृत्वा भाषमाणः आसीत् सः। दराडूणतः डब्लिन् पर्यन्तं षाङ्हाईतः चिक्कागो पर्यन्तं  जक्कार्तातः जोहन्नस्बर्ग् पर्यन्तं केवलं योगः  एव अस्ति।
   अतिशीघ्रं प्रचलमाने समाजे एकस्य व्यक्तेः शरीरं मनः मस्तिष्कं च एकीकृत्य योगः  शान्तिः  प्रददति इति प्रधानमन्त्री अभिप्रैति।
    अन्ताराष्ट्र योगदिनस्य भागत्वेन राष्ट्रे सर्वत्र विपुलानि कार्यक्रमाणि प्रचलन्ति। उत्तराखण्ड् राज्ये ५०००० जनानां योगप्रक्रियायां प्रधानमन्त्रिः भागभाक् अभवत्। राफि मार्ग्तः राज् पथ् पर्यन्तं इण्ड्यागेट् परिसरः च जननिबिडं भवति। सहस्रशः जनाः आस्थाने योगासनं कर्तुं समागताः। विविधाः संस्थाः योगदिनाचरणाय राज् पथे आगताः।
      केन्द्र-परिस्थिति मन्त्री हर्षवर्धेनेन सह अनेके प्रमुखाः दिल्यां योगाभ्यासे भागभाजः अभवन्। केन्द्रमन्त्रिणः राज्नाथ् सिंहः लख्नौ नगरे नितिन् गड्करी नाग्पूर् नगरे सुरेष् प्रभुः  चेन्नै मध्ये प्रकाश् जावडेक्करः  मुबाई मध्ये उमाभारती रुद्रप्रयागे रविशंकर प्रसादः पाट्नामध्ये केन्द्र-नैपुण्यविकसनसहमन्त्री अनन्तकुमार् हेड्गे कोच्ची मध्ये च भागभाजः अभवन्।