OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 26, 2018

दिल्यां सप्तदशसहस्रं वृक्षच्छेदनं नीतिपीठेन जुलाई चत्वारि पर्यन्तं निरोधितम्।

    नवदेहली>भवनव्यापारसमुच्चयस्य निर्माणाय दिल्यां सप्तदशसहस्र वृक्षाणां च्छेदनं कर्तुं केन्द्रसर्वकारेण कृतं प्रयत्नं दिल्ली उच्च न्यायालयेन निरोधितम्। जूलाई चत्वारि दिनाङ्कपर्यन्तमस्ति निरोधनम्।वृक्षच्छेदनाय हरितड्रैब्यूणलस्य अनुमतिः प्राप्तः वा इति न्यायालयेन अपृच्छत्।

    वृक्षच्छेदनं अधिकृत्य के के  मिश्रया दत्त निवेदनस्य परिगणने आसीत् नीतिपीठस्य परामर्शः।  दक्षिण दिल्याः सप्तानां कोलनीनां विकासाय वृक्षच्छेदनं केन्द्रसर्वकारेण न कुर्यादिति मिश्र महोदयानां निवेदम्।तदाभ्यन्तरे सप्तकोलनिषु एकस्य सरोजनी नगरस्य जनाः वृक्षान् आलिङ्ग्य चिप्को संग्रामेन रविवासरे आगतवन्तः।  १९७० संवत्सरे उत्तराखण्ड् द्शे प्रचारितः संग्रामः आसीत् चिप्को।