OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 22, 2018

रासवस्तुमयाः 12,000 किलो मिताः मत्स्याः गृहीताः।
        तिरुवनन्तपुरम्>  केरळराज्यस्य भक्ष्यसुरक्षा विभागेन रासवस्तुमयाः 12,000 किलो मिताः मत्स्याः गृहीताः। अमरविळ घट्टकुट्यां    कृतायां शोधनायामेव फोर्मालिन् नाम रासवस्तु परिषिञ्च्य विक्रयणाय आनीतान् मत्स्यान् अपश्यन्। इतरराज्येभ्यः अानीतेभ्यः 6000 किलोमितेषु मत्स्येषु फोर्मालिन् अधिकतया अासीत्।

    वाळयार् घट्टकुट्यां कृतायां शोधनायां 6000 किलो मत्स्याः उपयोगहीनाः इति स्वास्थ्यमन्त्रिणः कार्यालयस्य वार्तालेखे विज्ञापितम्। प्रतिकिलोमितेषु मत्स्येषु 63 मिल्लीग्रां फोर्मालिन् अस्ति इति सेन्ट्रल् इन्स्टिट्यूट् ओफ् फिषरीस् टेक्नोलजि संस्थायाः परीक्षणशालायाः शोघनया प्रमाणीकृतम्।

   मृतशरीराणि जीर्णतां विहाय संरक्षितुम् उपयुज्यमानं रासवस्तु भवति फोर्मालिन्। अस्य उपयोगेन अामाशयस्य पचनव्यवस्थायाः नाशः अर्बुदादिरेगाः च फलम्।