OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 25, 2018

भिषजां निस्वार्थसेवा - प्रधानमन्त्री।
     नवदेहली>राष्ट्रस्य स्वास्थ्यक्षेत्रस्य सङ्कीर्णाः समस्याः परिहर्तुं भिषग्भिः तथा अन्ये स्वास्थ्य कर्मकारैः कृताः सेवाः अभिनन्दनार्हाः इति प्रधानमन्त्री नरेन्द्रमोदी।प्रतिमास आकाशवाणी कार्यक्रमस्य मन की बात् कार्यक्रमस्य पञ्चचत्वारिंशत् भागे भाषमाणः आसीत् सः।
      भारतस्य पाक्किस्थानस्य च मध्ये जाता क्रिक्कट् क्रीडा श्र्णीं परामृश्य आसीत् कार्यक्रमस्य आरंभः।अफ्खानिस्थान् राष्ट्रपत्या सह कृतस्य साक्षात्कारमधिकृत्य अपि तेन परामर्शः दत्तः।अनन्तरं अन्ताराष्ट्र योगदिनमधिकृत्य तथा आगामिनि भिषक्दिनमधिकृत्य च तेन अवोचत्।भारतस्य व्यवसाय उन्नति या तथा शैक्षिक क्षेत्रे  च डा. श्यामप्रसाद् मुखर्जी महोदयानां योगदानम् सः अस्मारयत्।