OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 2, 2020

संस्कृतभाषायै अन्तर्जालाध्ययनं नास्ति। छात्राः रक्षाकर्तारः च प्रतिषेधं प्रकाशितवन्तः।
चित्रकारः - अरुण्कुमारः संस्कृत छात्रः
   कालटी> केरल-सर्वकारेण छात्रेभ्यः निस्तत्री दृश्यमाध्यमेन शिक्षणं समारभ्य ३० दिनानि अतीतानि। तथापि प्रथमकक्ष्यातः नवमकक्ष्या पर्यन्तं छात्रेभ्यः संस्कृतम्, अरबि, उरुदु भाषायाः कक्ष्या इतः पर्यन्तं न समारब्धा। भाषाध्ययने तत्पराणां छात्राणां संख्या अधिकतया सन्ति। तथापि सर्वकारस्य विप्रतिपत्तिः भाषायाः दुरवस्थायाः हेतुः भविष्यति। छात्रेषु संस्कृतेः आधारभूतं भवति भाषाध्ययनम् इति संस्कृताध्यापक फेडरेषन् इत्यस्य अध्यक्ष: बिजु काविल् अवदत्।