OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 3, 2020

भारते कोविड् परिशोधः एककोटिं प्राप्नोति। 
सर्वकारवैद्यस्य निर्देशः आवश्यक इति व्यवस्था निरस्ता। 
नवदिल्ली >  कोविड् -१९ रोगशोधनायै सर्वकारीयवैद्यानामनुमतिः आवश्यकी इति व्यवस्था निरीकृता इति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। अनेन कोविड् शोधनासंख्यां संवर्धयितुं शक्यते। ह्य एव २,२९,५८८ जनेषु कोविड्रोगपरिशोधः कृतः। अद्यावधि राष्ट्रे कृतस्य रोगशोधस्य संख्या ९०, ५६,१७३ वर्तते। 
  इतःप्रभृति पञ्जीकृतवैद्यकानुशीलकस्य [Registered Medical Practitioner] निर्देशानुसारं यः को$पि कोविड्शोधाय विधेयो भवितुमर्हति। निजीयमण्डलस्थाः वैद्याः अपि शोधनां कर्तुमर्हन्ति।