OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 27, 2020

कार्गिल् युद्धे वीरमृत्युं प्राप्तेभ्यः आदरं समर्प्य राष्ट्रम्। 
कार्गिल् दिने रक्षामन्त्री राजनाथसिंहः आदरं समर्पयति। 
नवदिल्ली >  कार्गिल् युद्धविजयस्य आघोषे भारतेन वीरमृत्युं प्राप्तेभ्यःसैनिकेभ्यः आदरः समर्पितः। राष्ट्रिययुद्धस्मारके  रक्षामन्त्री राजनाथसिंहः पुष्पचक्रं समर्प्य समादरं प्रकाशितवान्। 
  रक्षासहमन्त्री श्रीपदयशो नायिक् ,संयुक्तसेनाध्यक्षः जनरल् बिपिन् रावतः , स्थलसेनाध्यक्षः जनरल् एम् एम् नरवने , नाविकसेनाध्यक्षः अड्मिरल् कर्मवीरसिंहः, व्योमसेनाध्यक्षः आर् के सिंह बदौरिया इत्येते अपि पुष्पचक्रं समर्पितवन्तः। 
  १९९९ तमे वर्षे भारतीयजनतां संरक्षितवतः अस्माकं सायुधसेनायाः धैर्यः दृढनिश्चयश्च अस्माभिः स्मर्यते तथा च तेषां त्यागः आगामिपरम्पराणां कृते प्रचोदनादायकश्चेति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रशंसितम्।