OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 11, 2020

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्, 
नमांसि
 छात्रा:,शिक्षका:,प्राध्यापका:,अनुरागिण:,सामाजिका:,महिला:,बाला:,युवान:,भारतीया: चेति वयं सर्वे संस्कृतस्य जना:। परं संस्कृतं कस्य इति प्रश्न: पर्वतायते। य: 'संस्कृतं मम' इति चिन्तयति स: अवश्यमेव संस्कृतस्य प्रयोगं कुर्यात्। ममत्वस्य अनुभूत्यै,  प्रकटनाय वा अन्यत् विधानं नास्ति संस्कृतप्रयोगं विहाय ।सर्व: अपि चिन्तयेत्-अहं संस्कृतात् ज्ञानं प्राप्नुवम्, वित्तं पदं च प्राप्नुवम्, समाजे प्रतिष्ठां स्थानं सम्मानं च प्राप्नुवम्। परं संस्कृतं मत् किं वा प्राप्नोत्? मित्राणि, वयं  'संस्कृतं मम' इति ममत्वप्रकटनाय अनुभूत्यै च संस्कृतव्यवहारशीलाः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ।