OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 12, 2020

सुवर्णभारस्य निलीनानयनं - स्वप्नासुरेषः सुहृच्च बङ्गुलुरौ निगृहीतौ। 
एन् ऐ ए संस्थया गृहीताः सन्दीपः, स्वप्ना,रमीसः [यथाक्रमं वामतः]
रमीस् नामकः अन्यो$पि मलप्पुरं जनपदे ग्रहीतः।
कोच्ची  > सप्ताहैकस्मात् पूर्वं यू ए ई राष्ट्रस्य भारतस्थानपतिकार्यालयं निमित्तीकृत्य त्रिंशत् किलोपरिमितं सुवर्णम् अलीकरीत्या आनीतमित्यस्मिन् प्रकरणे अलीकानयनस्य सूत्रधारिणी इति विचिन्त्यमाना स्वप्नासुरेशः कर्णाटकस्थे बङ्गुरुनगरे ,  तस्याः मित्रं सन्दीप् सि नायर् इत्येषः मैसुरू नगरे च ह्यः राष्ट्रियान्वेषणसंस्थया [N I A] निगृहीतौ। द्वावपि अद्य एव केरलमानीतौ।  अनेन प्रकरणे$स्मिन् त्रयः अपराधिनः निगृहीताः। 
  राष्ट्रद्रोहापराधं तथा यू ए पि ए नामकं आतङ्कवादापराधं च आरोपितप्रकरणस्य अपराधिपट्टिकायां द्वितीया भवति स्वप्नासुरेषः। सा यू ए ई स्थानपतिकार्यालये कार्यकर्त्री आसीत्। ततः वर्षद्वयं यावत् केरलसर्वकारस्य ऐ टि विभागस्य अधीने प्रवर्तमाने State Information Technology and Infrastructure इत्यस्मिन् निदेशिकारूपेण कार्यं कुर्वन्ती आसीत्। प्रथमः अपराधी यू ए इ राष्ट्रस्य नयतन्त्रकार्यालये पि आर् ओ रूपेण वर्तमानः सरित् नामकः सप्ताहात्पूर्वमेव निगृहीतः। रमीस् नामकः इतरो$पि प्रकरणे$स्मिन् मलप्पुरं जनपदे आरक्षकैः ग्रहीतः। एषः अपि सुवर्णानयनप्रकरणश्रृङ्खलायां सुप्रधानभागं वहतीति सूचना अस्ति। 
  इदानीं आलुव जनपदीयातुरालये स्वास्थ्यशोधनानन्तरं कोच्चीनगरस्थे विद्यमाने एन् ऐ ए कार्यालयमानीतौ द्वावपि अद्य चतुर्वादने न्यायाधीशसमक्षम् उपस्थापयिष्यन्ति।