OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 16, 2016


काश्मीरे सैन्यस्य नालिकाशस्त्रप्रहारेण चिकित्सितः छात्रः मृतः।

2 Killed In Police Firing After Clashes In Kashmir's Pulwamaश्रीनगरं >काशमीरे कुप्वारा प्रविश्यायां सैन्यस्य नालिकाप्रहारेण आतुरालयं प्रविष्टेषु चतुर्षु ११ तम कक्ष्याछात्रः मृतः । काचन बालिका सैनिकेन अपमानिता अभवत् इत्यारोप्य प्रदेशवासिनः प्रक्षोभमारब्धवन्तः। अद्यावधि पञ्च जनाः अस्मिन् विषये सैन्यैः मारिताः ।

 ऐ पि एल् अन्तिमचक्रं बंगलुरुं स्थानपरिवर्तनाय निर्देशः। 


Image result for IPLनवदिल्ली >ऐ पि एल् क्रिकट् स्पर्धानाम् अन्तिमचक्रस्पर्धां बंगलुरुं स्थानपरिवर्तनं कर्तुं ऐ पि एल् अध्यक्षः राजीव् शुक्ला शासनसमितिं प्रति निरदिशत् । तीव्रीनावृष्टेः कारणात् अस्य मासस्य ३० दिनाङ्काद्परं महाराष्ट्रायां ऐ पि एल् स्पर्धाः नानुवदनीयाः इति मुम्बई उच्चन्यायालयस्य आदेशानुसारमेवायं निश्चयः ।



भूमिं अन्धकारं कर्तुं सौर-प्रचण्डवातः
विज्ञानलोकाः भीत्याम्।

वाषिङ्टण् > सूर्यात्‌ सञ्जाता धनकणानां प्रवाहतः एव सौर प्रचण्डवातः सम्भवतिI
वैद्युत श्रृङ्खलां नाशयितुं सक्षमो भवति अयं सौरचण्डवातः। जि. पि. एस्. आदयः साङ्केतिक संविधानान् नाशयितुमपि अयं शक्तः। अतः वयं जाग्रताः भवेम ।

भारतेन सह चर्चा अनुवर्तिष्यते ।

कराच्ची > भारतेन सह विद्यमाना चर्चा विना भेदं अनुवर्तिष्यतेति पाकिस्थानः। राष्ट्रयोर्मध्ये . विद्यमान-समस्यापरिहाराय चर्चया विना ना न्य: मार्ग: इत्युक्तं पाक् विदेशकार्य वक्त्रा नफीस् स्करियया। चर्चायाः रूपरेखा सज्जीकरण समनन्तर मेव विदेशकार्य सजिव स्तरीय मेल नं भविष्यति। भारतेन सहचर्चा निलम्बिता इति गते सप्ताहे पाक् स्थानपतिना उक्तमासीत् । नयतन्त्रमित्यनेन राष्ट्राणां परस्पर सम्पर्कः एव उद्दिश्यते । सीजवस्तरीय चर्चायै उपाधि स्वीकरणं नोचितम्।

इन्धनतैल मूल्ये अपचितिः।
सप्तति 'पैसाद्मिका' अपचितिरभवत्।