OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 22, 2016



द्वि-दिवसीयसंस्कृतशिक्षणवर्गः सम्पन्नः-प्रतिभागिनः प्रौढाः 



प्रौढाःप्रतिभागिनः
हैदराबाद्> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीयसंस्कृतशिक्षणवर्गः (स्तरः – I इत्यस्य) प्रसिद्धेन भाषावैज्ञानिकेन डॉ. वाई.एन्. राव्-महोदयेन 2016 वर्षस्य एप्रिल्-मासस्य षोडश-सप्तदश-दिनाङ्कयोः ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः ‘श्री-अरविन्द-भवन’-परिसरे मुशीराबाद्-समीपे (तेलङ्गाणाराज्ये, भारते) सुसम्पन्नः।
शिक्षणवर्गे बेंगलूरु-चेन्नै-कर्नूल्-जगित्याल-नगरेभ्य हैदराबाद्-सिकन्दराबाद्-नगराद्वयात् च पञ्चविंशतिःतिः प्रतिभागिनः (पुरुषाः महिलाश्च) भागं गृहीतवन्तः।
एतस्य शिक्षणवर्गस्य दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः च इत्यादीनि
l
 वैज्ञानिकदृष्टिकोण-द्वारा अभवन्। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन विशेषरूपेण पाठितम् शिक्षणवर्गः एप्रिल्-मासस्य षोडश-दिनाङ्के प्रातःकाले दशवादने ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः सचिवेन श्रीमता श्रीनिवासेन उद्घाटितः। श्रीमान् श्रीनिवासः प्रतिभागिनां स्वागतं कृतवान् तत्परं ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः विविधानां क्रियाकलापानां विवरणमपि च दत्तवान्।
एतस्य शिक्षणवर्गस्य समारोप-समारोहः एप्रिल्-मासस्य सप्तदश-दिनाङ्के सायङ्काले सार्धचतुर्वादनतः सम्पन्नः। ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः अध्यक्षः श्री ए. प्रेमचन्दर् समारोहस्य अध्यक्षासनं गृहीतवान्। एतस्यावसरे हैदराबाद्-नगरस्थः प्रसिद्धसंस्कृतपण्डितः श्रीमान् ओगेटि कृपालुः आंग्ल-विदेशी-भाषा-विश्वविद्यालयस्य (हैदराबाद्-नगरस्थः) तुलनात्मक-एशियन्-अध्ययन- विभागस्य प्रोफेसर् च मुख्य-अतिथी आस्ताम्। द्वौ महानुभावौ संस्कृतभाषाध्ययनस्यावश्यकतां उक्तवन्तौ। तत्परं तौ प्रमाण-पत्र-वितरणम् अकरुताम्। तत्पूर्वं प्रतिभागिनः शिक्षणवर्गावसरे प्राप्तान् तेषां स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।
अयं संस्कृतशिक्षणवर्गः ‘ॐ’ इति मन्त्रोच्चारणेन समाप्तः अभवत्। अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।