OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 18, 2016

इक्वडोरे भूकम्पः- २३३ जनाः मृताः।

 क्विट्टो > इक्वडोर्देशे जाते भूकम्पे त्रयस्त्रिंशदधिक दिशत संख्यकाः जनाः मृताः। संख्या इतोप्यधिकं भवितुमर्हति। रिक्टर् मापिकायां ७.८ अङ्किते भूचलने बहूनिगृहाणि वाहनानि च भग्नानि। वाणिज्यनिलयानि वीथयः अपरिसेतवः च भगनानि। वैद्युत दूरवाणी सेवनानि स्थगितानि। राजधानी नगरे (क्विट्टो) चत्वारिंशत्‌ निमेषपर्यन्तं कम्पनम् अभवत्। इक्वडोर् कोलम्बिय तीरदेशेभ्यः सुनामीभीत्या जनाः अन्यत्र प्रापिताः।


वर्णविस्मयं कृत्वा तृश्शिवपेरूर् पूरं सम्पन्नम्। 

तृश्शिवपेरूर् - दृश्यस्य वर्णविस्मयं कृत्वा वटक्कुन्नाथमन्दिराङ्कणे छत्रपरिवर्तनं सम्पन्नम्। मन्दिरस्य दक्षिणप्राकारकवाटे अभिमुखं स्थित्वा पारमेक्काव् तिरुवम्पाटि संधौ वर्णछत्राणां स्थानान्तरशीध्रतया दृश्योत्सवविस्मयं कृतवन्तौ।