OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 10, 2021

 राष्ट्रे प्राणवायोः दौर्लभ्यपरिहाराय १५०० नूतन -प्राणवायुरुत्पादक-केन्द्राणि स्थाप्यन्ते - प्रधानमन्त्री नरेन्द्रमोदी।

   नवदेहली> राष्ट्रे कोविडस्य स्थितिम् अवलोकयितुं प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरयोग: समभवत्। तृतीयतरङ्गसाध्यतां परिगणय्य कोविडस्य इदानीन्तनीया अवस्था, तथा औषधीयप्राणवायो: लभ्यता च योगे चर्चिता। प्रधानमन्त्रिणः रक्षाधनसाहाय्येन राष्ट्रे सर्वत्र १५०० पि एस् ए प्राणवायुरुत्पादककेन्द्राणि सज्जीकरिष्यमाणा सन्ति इति योगे कार्यकर्तारः प्रधानमन्त्रिणं प्रति आवेदितवन्तः। एतस्मात् उत्पादककेन्द्रात् ४००००० प्राणवायुतल्पस्य कृते आवश्यकः प्राणवायुं वितरितुं शक्यते। शीघ्रातिशीघ्रं पि एस् ए प्राणवायुरत्पादककेन्द्राणि प्रवर्तनयोग्यानि करणीयानि इति प्रधानमन्त्रिणा कार्यकर्तारं प्रति निर्देशो दत्तः।