OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 17, 2021

 अन्ताराष्ट्रिय संस्कृतदिनाचरणम् | संस्कृताभियानम् २०२१।

छात्राणां विभिन्नप्रस्तुतयः

Download Notification       Registration  

Notification No: INSD17/07/2021

अन्ताराष्ट्रिय संस्कृत-दिन-महोत्सवानुबन्धितया सम्प्रतिवार्तया संचाल्यमानं "संस्कृताभियानं २०२१" इति नाम्ना एकम् अन्तर्जालप्रसारणम् (www.samprativartah.in मध्ये web casting) आयोक्ष्यते। तस्मिन् विद्यालयछात्रान् संस्कृताभिमुखान् कर्तुं छात्राणां विभिन्नप्रस्तुतयः श्रव्य-दृश्य-सुभगाः कार्यक्रमाः आयोक्ष्यन्ते।तदर्थं छात्रैः वा विद्यालयैः वा तेषां वीडियोण्ड: Email अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्। पञ्जीकरण-संख्या शिक्षकस्य वाट्साप् मध्ये लप्स्यते। प्रसारणाय कार्यक्रमः स्वीक्रियते चेत् ऑण्लैन् प्रमाणपत्रम् दीयते च।

संस्कृत-कार्यक्रमाणां विवरणम्- निर्देशाः च।


. भागयोग्याः संस्कृतकार्यक्रमाः

1. कवितोच्चारणं, 2. गानालपनं, 3. लघुभाषणं, 4. एकाभिनय, 5. अभिनयगानालापनं (१२ वयस्कपर्यन्तेभ्यः), 6. कथाकथनम्, 7. शब्दानुकरणं, 8. हास्यकणिकावतरणं, 9. नृत्तादिप्रदर्शनं इत्येते श्रव्य-दृश्य-सुभगाः कार्यक्रमाः।(समयः 60-90 Sec.)


. पञ्जीकरणम्

1. पञ्जीकरणाय अन्तिमतिथिः 2021 July 23 .

निशुल्क-पञ्जीकरणसूत्रम् ( Link https://forms.gle/7p47RvPwJbVDgNUP9)

2. छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्

(पञ्जीकरण-संख्या २४ होराभ्यन्तरे शिक्षकस्य वाट्साप् मध्ये लप्स्यते

Each School Can Submit only Three Entries

Each Sanskrit student can participate in one event only.


. वीडियोण्डस्य छायाग्रहणम्

1. एकैकः कार्यक्रमः ६० क्षणतः ९० क्षणं यावत् परिमितं भवतु।

2. चलदूरवाणीद्वारा संगृहीतं वीडियोण्डम् तद्वदेव प्रेषणीयम्। (वीडियो Editing मास्तु )

3. वीडियोण्डः गुणेन प्रसारणाय योग्यभवेत्। ( High Quality )

4. वीडियोखण्डः तिरश्चीनतया (horizontal) संगृहीतः भवेत्



. वीडियोघण्डस्य प्रेषणम्

1. विडियो प्रेषणाय अन्तिमतिथिः 2021 July 29

2. छात्रैः वा विद्यालयैः वा तेषां वीडियोण्ड: E-mail अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।

(E-mail samprativartah@gmail.com Or

Telegram App No: +919400417084)

3. वीडियोण्डेन सह 1. Registration No:, 2 Name of student, 3 Age, 4 Name of School, 5 State, 6 Country च लेखनीयम्।

___________________________________