OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 23, 2021

भारतसर्वकारेण एयर् इन्ड्यायाः सर्वकारस्वामित्वं त्यक्त्तुं प्रक्रमाः त्वरितवेगेन स्वीकृताः। 

  नवदिल्ली> एयर् इन्ट्यायाः सम्पूर्णतया  निजीयवत्करणप्रक्रमाः अतिवेगेन प्रवृत्तिपथमानेष्यति इति सिविल् एवियेषन् सहमन्त्रिणा विजयकुमारसिंहेन विधानसभायाम् आवेदितम्। सेप्तंबर् मासस्य पञ्चदशतमदिनाम्यन्तरे  अंशभागानां सघोषणविक्रयणं संपूर्णं करिष्यति इत्येव केन्द्रसर्वकारस्य विचारः। एयर् इन्ड्यायाः तथा एयर् एक्प्रसस्य च प्रतिशतं १०० अंशभागस्य तथा संयुक्तसंरभकस्य ए ऐ एस् ए टि एस् संस्थायाः च प्रतिशतं ४० अंशभागस्य च विक्रयं करिष्यति। अंशभागविक्रयं आकर्षकं कर्तुं विमान-संस्था-संबन्धिनां षोडश वस्तूनां संरक्षितधनेषु प्रतिशतं दश इति न्यूनीकृत्य समाश्वास रूपेण दास्यति इत्यपि मन्त्रिणा प्रोक्तम्। एतेषां सघोषविक्रयणं (auction) पूर्वं पराजिते सन्दर्भे एव एषः प्रक्रमः।