OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 2, 2021

वीथीशुनकेभ्यः अपि भोज्याय अधिकारः अस्ति। तेभ्यः आदरः देयः इति दिल्ली उच्चन्यायालयेन आदिष्टम्।

नवदेहल्ली> वीथीशुनकेभ्यः भोज्याय तथा तेभ्यः भोज्यं दातुं नागरिकाणां च अधिकारः अस्ति इति दिल्ली उच्चन्यायालयेन निरीक्षितम्। पशूनां संरक्षणं नागरिकाणां धार्मिकं कर्तव्यं भवति। वन्ध्यंकृतान् तथा वाक्सिनीकृतान् शुनकान् गृहीतुं नगरसभाधिकारिणाम् अधिकारः नास्ति। कारुण्येन, आदरेेण च  वीथीशुनकाः पालयितव्याः इति उच्चन्यायालयेन आदिष्टम्। शुनकेभ्यः अवश्यं जलं अन्नं च लभते इति दृढीकरणमपि करणीयम्। खाद्य-पेयेभ्यः प्रत्येकं स्थलम् अपि सज्जीकरणीयम् इति राष्ट्रिय-जन्तुसंरक्षणसभां प्रति देहल्याः उच्चन्यायालयेन आदेशो दत्तः।