OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 9, 2021

 अगाधप्लवनवापी दुबाय् देशे उद्घाटिता।

दुबाय् > विगाहनार्थं विश्वे डीप् डैव् नामिका (अगाधनिमज्जनं) प्रथमा अगाधप्लवनवापी दुबाय् देशे उद्घाटिता। दुबाय् अधिकारी शैख् हंदान् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुं महोदयेन डीप् डैव् नामकस्य अगाधप्लवनवाप्याः उद्घाटनकर्म निरवहत्। दुबाय् माध्यमसंस्थायाः अध्यक्षः अहम्मद् बिन् मुहम्मद् बिन् राषिद् अल् मक्तुम् अपि कार्यक्रमे उपस्थितः आसीत्। नाद् अल् षेबा परिसरे स्थिता डीप् डैव् वाप्यां ६० मीट्टर् अधिकतया अगाधे अवगाहनं कर्तुं शक्यते। १.४ कोटि लिट्टर् मितं जलं संभृतं वर्तते अस्मिन्। षट् ओलिम्पिक् वाप्याः तुल्यं भवति डीप् डैव्। नूतन साङ्केतिक-विद्यायुक्त-सुविधा अपि वाप्याम् आविष्कृता अस्ति।