OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 5, 2021

 शङ्करः गजनियमान् पठितवान्। अद्य गजावासात् बहिर्गमिष्यति।

  ऊट्टी/तमिल्नाडु> ऊट्टीदेशे गुडल्लूर् तथा पन्तल्लूर् भागेषु भीतिं जनयन् अटन्तः शङ्करनामकःगजः इदानीं नियमाभ्यासेन सुशीलः जातः। मुतुमलायां अभयारण्ये प्रत्येकं सज्जीकृते गजावासे वसन्तः सः अद्य बहिरागतः। पन्तल्लूर् देशे एकस्मिन् कुटुम्बे मातापितरौ पुत्रं च हत्वा पराक्रमं कृतः शङ्करः बहुदिनस्य प्रयत्नेनैव उन्मादसूचीप्रयोगेण पातयित्वा संगृहीतः। प्रशिक्षितगजानां साहाय्येन गजावासे बन्धितं तं गजसङ्केतस्थाः भिषग्वराः तथा कर्मकराः च सविशेषश्रद्धां दत्वा अपालयत्। मारि नामकस्य गजपालकस्य नेतृत्वे गजनियमाः  तम् अपाठयत् च।