OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 17, 2021

 त्रयोदश-यात्रिकैः सहितम् उड्डीयमानं रष्यायाः विमानं सैबीरियादेशे अप्रत्यक्षमभवत्।

   मोस्को> रष्यायाः यात्राविमानम् उपरि उड्डीयमानानन्तरम् अप्रत्यक्षमभवत्। सैबीरियायाः प्रान्तप्रदेशे टोम्स्किल् देशे एव विमानम् अप्रत्यक्षमभवत्। अष्टाविंशति जनेभ्यः कृते यात्रासौकर्ययुक्ते विमाने वैमानिकं आहत्य त्रयोदश जनाः आसन् इत्येव सूचना। अप्रत्यक्षं विमानं विचेतुं परिश्रमः आरब्धः। विमाने सप्तदश जनाः आसन् इत्येव प्रादेशिकमाध्यमैः प्रथमम् आवेदितम्। दशदिनेभ्यः पूर्वं रष्यायां अष्टाविंशतिजनैः सहितं यात्राम् आरब्धं विमानं समुद्रे पतित्वा भग्नम् आसीत्। भूमौ अवरोहणात् दशकिलोमीट्टर् दूरे एव अन्टोनोव् ए एन् -२६ नाम विमानेन सह आशयविनिमयः विनष्टः अभवत्। अनन्तरं विमानं भग्नमभवत् इति विदितमभवत्।