OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 18, 2021

 'विकास' यन्त्रपरीक्षा विजयं प्राप्ता। ऐ एस् आर् ओ, इलोण् मस्केन अभिनन्दितम्।


नवदिल्ली> भारतीय बहिराकाश-अनुसन्धान-सङ्घटनायै इलोण् मस्कः अभिनन्दनं दत्तवान्। मानवं बाह्याकाशं नेतुम् अयोक्ष्यमानायां गगनयान परियोजनायै निर्मितं विकासयन्त्रस्य तृतीयपरीक्षा विजयपथं प्राप्तम् इति कारणेन भवति इलोण् मस्कस्य अभिनन्दनम्। अमेरिक्कायाः निजीयबाह्याकाश अनुसन्धानसंस्था इति प्रथितायाः स्पेस् एक्स् इत्यस्याः तथा याननिर्माण संस्थायाः टस्ले इत्यस्याः च अध्यक्षः भवति मस्कः। ट्विटर् माध्यमेन आसीत् तस्य अभिनन्दनम्। २०२१ डिसम्बर् मासे विक्षेपणयानस्य मनुष्यरहितपरीक्षा निर्वोढुम् भारतीय बहिराकाश-अनुसन्धान-सङ्घटनेन (ऐ एस् आर् ओ) निश्चिता।