OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 4, 2021

 कोवाक्सिनं ७७.८% फलप्रदमिति निर्मातारः। 

  हैदराबादः> कोविडं प्रति कोवाक्सिनं नामकं प्रत्यौषधं ७७.८% फलप्राप्तिं प्रदास्यतीति भारतबयोटेक् नामकनिर्माणसंस्थायाः अधिकारिभिः स्पष्टीकृतम्। इदानीं बहुव्याप्यमानं 'डेल्टा'प्रभेदं विरुध्य कोवाक्सिनं ६५.२% संरक्षणं दास्यति। तीवल्रक्षणयुक्तं कोविडं विरुध्य प्रतिशतं ९३.४ च संरक्षणदायकं वर्तते। 

   कोवाक्सिनस्य तृतीयस्तरवैद्यकीयपरीक्षणानाम् [Clinical Experiments] आधारेणैव अयमधिकारवादः। किन्तु एतत्परीक्षणफलं समानमण्डलस्थैः इतरगवेषकैः अङंगीकर्तव्यं वर्तते। 

  राष्ट्रेषु २५ आतुरालयेषु २५,८०० रुग्णेषु नवम्बर् १६ -जनवरि ७ दिनाङ्काभ्यन्तरे आसन् तृतीयस्तरपरीक्षणानि विधत्तानि। कोवाक्सिननिर्माणाधिकारिभिः स्पष्टीकृतं यत्  केवलं १२ जनेष्वेव पार्श्वफलानि दृष्टानि।