OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 5, 2021

 रंकेला, अम्रपाली, लांग्र, लख्नौ, सफेद आदयाः एकस्मिन्नेव आम्रवृक्षे १२१ जातिविशेषाणि आम्रफलानि फलन्ति। 

  उत्तरप्रदेशः> एकस्मिन्नेवआम्रवृक्षे १२१ विशेषभेदयुक्तानि आम्रफलानि फलन्ति। उत्तरप्रदेशे सहारन्पुरे एव बहुविधाम्रफलयुक्तः एषः आम्रवृक्षः वर्तते। नूतनरुचिभेदयुक्तानाम् आम्रफलानाम् उत्पादनार्थं गवेषकैः कृतानां परिश्रमाणां फलमेव पञ्चदशवयोयुक्तः एषः अद्भुतवृक्षः।

आम्रफलानां नाम्नि बहुकालात् पूर्व विख्यातं प्रदेशं भवति सहारन्पुरम्। पञ्चसंवत्सरात् पूर्वमेव नूतनानि आम्रभेदानि उत्पादयितुं परिश्रमाणि समारब्धाणि इति सहान्पूर् होर्टिकल्चर् आन्ट् ट्रेयिनिङ् सेन्टर् संस्थायाः उपनिर्देशकेन भानुप्रकाशरामेण उक्तम्। पञ्चवर्षात् पूर्वं तदानींतन उपनिर्देशकेण राजेश् प्रसादेन एव १२१ विविधभेदयुक्ताः आम्रशाखाः एकस्मिन् आम्रवृक्षे सन्निवेश्य संयोजितः। सामान्यजनानामपि एतादृशरीत्या आम्रवृक्षान् संवर्धयितुं शक्यते इति भानुप्रकाशेन उक्तम्। रांकेल, आम्रपाली, लांग्र ,लख्नौ, सफेद, सहारन्पूर् अरुण्, सहारन्पूर् वरुण्, सहारन्पूर् राजीव्, सहारन्पुर् सौरभ् इत्यादीनि प्रसिद्धानि आम्रफलविशेषाणि आम्रवृक्षे सञ्जायमानानि सन्ति।