OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 6, 2021

 कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति -एस् बि ऐ

  कोविडस्य तृतीयतरङ्गस्य आरम्भः आगस्त् मासस्य मध्ये भविष्यति इति एस् बि ऐ अनुसन्धानेन आवेद्यते। सेप्तम्बर् मासे तृतीयतरङ्गः उच्चावस्थां प्राप्नोति इति सोमवासरे प्रकाशिते आवेदने सूचयति। द्वितीयतरङ्गस्य समापनात् पूर्वं तृतीयतरङ्गः आगस्त् मासे समारभ्यते इत्येव प्रवचनम्। वाक्सिनीकरणमेव रक्षणोपायः इति आवेदनं सूचयति। भारतीयजनसंख्यायाः प्रतिशतं २०.८ जनाः भागिकतया वाक्सिनीकृताः। प्रतिशतं ४.६ जनाः पूर्णतया वक्सिनीकृताः। अन्यराष्ट्रापेक्षया एषा गणना अतीव न्यूना भवति। अमेरिक्कादेशे प्रतिशतं ४७.१ , यु के देशे प्रतिशतं ४८.७, इस्येल् देशे प्रतिशतं ५९.८, स्पेयिन् देशे प्रतिशतं ३८.५, फ्रान्स् देशे प्रतिशतं ३१.२ जनाःच पूर्णतया वाक्सिनीकृताः।