OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 29, 2021

 विलम्बो न भविष्यति। आगामिनि संवत्सरे चन्द्रयान् ३ विक्षेप्तुं ऐ एस् आर् ओ संस्थया योजना आविष्कृता। 

नवदिल्ली> कोविड् १९ रोगव्यापनहेतुना विलम्बायितं चन्द्रयान् ३ दौत्यं पूर्तीकर्तुं ऐ एस् आर् ओ संस्था सुसज्जा अभवत् ।२०२२ संवत्सरस्य तृतीयपादे विक्षेपणं कर्तुमेव ऐ एस् आर् ओ संस्थायाः लक्ष्यम् । ऐ एस् आर् ओ दौत्याय प्रक्रमाः प्रगतिं आप्नुवन्ति इति नूतन समयक्रमं प्रकाशयन् वैज्ञानिकप्रौद्योगिकमन्त्रिणा डो जितेन्द्रसिंहेन उक्तम्। चन्द्रयान् ३ अस्मिन् संवत्सरे विक्षेप्तुमेव पूर्वं निश्चितम्। अप्रतीक्षिततया जातेन कोविड् १९ व्यापनेन तथा पिधानेन एव चन्द्रयान् ३ विक्षेपणं विलम्बायितम् ।