OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 13, 2022

ज्ञानवापी-शृङ्गारप्रकरणे अनवरतं वादश्रवणं विधातुं निर्देशः

वाराणस्याः जनपदन्यायालये ज्ञानवापी-शृङ्गारप्रकरणे अनवरतं वादश्रवणं विधातुं निर्देशः दत्तः। आगामिनं वादश्रवणं सितम्‍बर-मासे द्वाविंशे दिने भविष्यति। न्यायालयेन इस्लाम-पक्षस्य याचिकायाः निराकरणं विधाय कथितं ज्ञानवापी- शृङ्गार-प्रकरणस्य पक्षे प्रस्तुता याचिका वादश्रवणयोग्‍या वर्तते। जनपद-न्‍यायाधीशः ए.के.विश्‍वेसेनः इस्लाम-पक्षस्य याचिकाकर्तृणां पूजा-स्‍थलाधिनियम-सम्बद्धां याचिकां निराकृत्य समेभ्यः याचिकाकर्तृभ्यः अवोचत् यत् आगामिनं वादश्रवणं यावत् निजोत्तराणि प्रस्तुवन्तु।

अवधेयं यत् पञ्च महिलाभिः ज्ञानवापी मस्जिद-परिसरे शृङ्गार-गौर्याः दैनिकपूजायाः अनुमत्यै याचिका प्रस्तुतासीत्।

अंजुमन इंतजामिया मस्जिद-समित्या उक्तं यत् ज्ञानवापी-मस्जिद-वक्‍फ-सम्‍पत्तिः वर्तते। समित्या न्यायालये प्रस्तुत-याचिकायाः वादश्रवण-पात्रतायामपि प्रश्नचिह्नाङ्कनं कृतम्।

न्यायालयेन गतदिवसीयं निर्णयं निधाय वाराणस्यां निषेधाज्ञा प्रवर्तिता। विधिव्यवस्थायाः महानिदेशकः प्रशान्तकुमारः अवोचत् यत् राज्‍यव्‍यापक-जागरूकता प्रसारितास्ति।