OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 20, 2022

 गर्वेण अपहृतम् हीरकं प्रत्यर्पयतु; एलिजाबेथ् राज्ञ्याः अन्त्येष्ट्यानन्तरं दक्षिण आफ्रिकादेशस्य जनाः ब्रिटेनदेशेन कृतानां सर्वेषां हानिनां क्षतिपूर्तिं याचन्ते स्म।

लण्डन्> दक्षिण- आफ्रिकादेशेन एलिजाबेथ् राज्ञ्याः अन्त्येष्ट्यानन्तरं स्वदेशात् बहिः तस्करीकृत्य नीतं बहुमूल्यं हीरकं प्रत्यानेतुं ब्रिटेनदेशाय आग्रहः कृतः। विश्वस्य बृहत्तमस्य हीरकस्य, आफ्रिकादेशस्य महान् तारकस्य प्रत्यागमनस्य आग्रहः कृतः। अस्य उपनाम कलालिनान् हीरकः इति अस्ति। १०६ ग्राम् भारयुक्तम् अयं हीरकः विश्वस्य बृहत्तमः भवति। अद्यत्वे एतत् रत्नम् आङ्ग्लवंशस्य भागः अस्ति। द्वितीयस्य बृहत्तमस्य खण्डस्य भारः ६३.५ ग्राम् अस्ति। आफ्रिकादेशस्य द्वितीयतारकम् इति प्रसिद्धम् अयं ब्रिटिशमुकुटे अलङ्कृतः आसीत् । शेष ७ खण्डाः स्वर्गीयराज्ञ्याः एलिजाबेथस्य स्वामित्वे आसन् इति प्रतिवेदनमस्ति।