OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 18, 2022

 चित्रकैः मानवैः मिथः संघर्षः भवेत् इति निर्णयः। दिवा नक्तं च पूर्णनिरीक्षणम्।

कोष़िक्कोट्> भारते सप्तदशकानन्तरं चित्रकाणां आगमनावसरे  विशेषवार्तया सह वन्यजीविवैज्ञानिकाः आशङ्कामापि प्रकटयन्ति। २००६ तमे संवत्सरे केन्द्रसर्वकारेण एतद्विषये चर्चा पुनरारब्धा तदा केचन वैज्ञनिकाः विरुद्धाभिप्रायान् प्रकटितवन्तः आसन्। डौण् टु एर्त् इत्यस्य गणनानुसारं कुनोयिल् शतचतुरस्रकिलोमीट्टर् विस्तृत्यन्तरे नव चित्रकाः भविष्यन्ति। एतत् तेषां अतिजीवनाय विघातः भविष्यति इति निर्णयः अस्ति। एषः विषयः वन्यजीविवैज्ञानिकः  डो. ईसा अपि अभिप्रैति।