OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 8, 2022

 'नीट् यू जि- २०२२ फलं प्रसिद्धीकृतम्।  

नवदिल्ली> वैद्यकाध्ययनार्थं राष्ट्रिय परीक्षा संस्थया आयोजितायाः प्रवेशनार्हतापरीक्षायाः [नीट्] फलं प्रसिद्धीकृतम्। राजस्थानीया कनिष्का प्रथमस्थानं प्राप्तवती। दिल्लीस्था वत्सा आशिष् बत्रः, कर्णाटकराज्यीयः  नागभूषणगांगुलिः च यथाक्रमं द्वितीयतृतीयस्थाने प्राप्तवन्तौ। 

  १८,७२,३४३ अपेक्षकेषु १७,६४,५७१ छात्राः परीक्षां लिखितवन्तः। ९,९३,०६९ छात्राः प्रवेशनयोग्याः जाताः।