OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 3, 2022

भारतीयसमुद्रसीमायै अद्य प्रभृति विक्रान्त् सुरक्षा।


भारतेन स्वकीयेन निर्मिता विमानवाहिनी महानौका विक्रान्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता। समुद्रसुरक्षार्थं भारतस्य उत्तरं, अभिमानः च भवति विक्रान्तः इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। ३३३ नीलतिमिङ्गलानां तुल्यः आकारः च अस्ति विक्रान्तस्य। ४४,५०० टण् भारः, २६२ मीट्टर् आयतिः,६३ मीट्टर् विस्तृतिः.५९ मीट्टर् उन्नतिः च अस्ति । पादकन्दुक-क्रीडाङ्कणद्वयतुल्या विस्तृतिः अपि अस्ति। १६०० अधिकसैनिकान् वोढुं पर्याप्ता भवति एषा विमानवाहिनी महानौका। २० युद्धविमानानि १० उदग्रयानानि च युगपत् संरक्षितुं शक्यते।