OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 20, 2023

 एष्याचषकक्रिकट् - किरीटं भारतेन प्राप्तम्।  

कोलम्बो> एष्याचषकः नाम क्रिकट् स्पर्धापरम्परायाः अन्तिमे चरणे श्रीलङ्कां १० द्वारकैः पराजित्य भारतं किरीटं प्राप। पञ्चसंवत्सरानन्तरमेव भारतस्य कस्याश्चन समूहक्रीडायाः किरीटप्राप्तिः।  

  १५. २ क्षेपणचक्रैः श्रीलङ्कादलं ५० धावनाङ्कान् सम्पाद्य बहिर्गता। ६. १ क्षेपणचक्रैः भारतं ५१ धावनाङ्काः इति विजयलक्ष्यं प्राप्नोत्। मुहम्मद सिराज् नामकः २१ धावनाङ्कान् प्रदाय ६ द्वारकान् बहिर्नीतवान्। स एव श्रेष्ठक्रीडकरूपेण चितः।