OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 22, 2023

 विक्रमः प्रज्ञानः च मौनं भजतः। सन्देशः न लब्धः। ऐ एस् आर् ओ संस्थया प्रयत्नः अनुवर्तते।

सङ्गणके निर्मितं चित्रम्।

      श्रीहरिक्कोट्टा> चन्द्रस्य दक्षिणध्रुवे गतद्विसप्ताहात् पूर्वं सूर्यास्तङ्गमनम् अनुवर्तिते सन्दर्भे सुप्तावस्थायां परिवर्तितः चन्द्रयानं ३ अभियानस्य विक्रंलाण्डर् , प्रज्ञान रोवर् इति निरीक्षणयानं च पुनः प्रवर्तननिरतौ न भवतः। इतः पर्यन्तं विक्रमतः प्रज्ञानतः च कोऽपि सङ्केतः न लब्धः इति इस्रो संस्थया आवेदितम्। वैज्ञानिकाः प्रतीक्षया प्रतिपालयन्तः सन्ति। 

    ओगस्ट् मासस्य २३ दिनाङ्के आसीत् चन्द्रोपरितले चन्द्रयानस्य मृदुलावतरणम्। दशभौमदिनानि ततः सन्देशानि प्रेषितानि च। सेप्तम्बर् मासस्य चतुर्थे (४) दिनाङ्के विक्रम - अवतारकः (Lander) तथा प्रज्ञान-भ्रामकः (Rover) च सुप्तावस्थायां प्रविष्टौ। तयोः उत्थानं प्रतीक्ष्य आविश्वं वैज्ञानिकाः तिष्ठन्तः सन्ति।