OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 6, 2023

 चन्द्रे 'विक्रमः' निद्राति। निद्रायाः पूर्वं स्थानपरिवर्तनम्। 

अवतारकः परिभ्रामकः च। [Lander & Rover]

चेन्नै> भारतस्य चान्द्रपर्यवेक्षणपेटकं विक्रमनामकम्, आगामि १४ दिनानि पर्यन्तं सुप्तावस्थायां प्राप्तवत्। चन्द्रमण्डलस्य दक्षिणध्रुवे यत्र यानमवतारितं, तत्र गतदिनादारभ्य १४ दिनानि सूर्यप्रकाशपतनस्याभावात् - १८० डिग्री पर्यन्तं तापमानं निम्नं भवेदित्यतः एव 'लान्डर्'  'रोवर्' इत्येतत् यन्त्रद्वयं च सुप्तावस्थां प्रापयितुं इस्रो संस्थया निश्चयः कृतः। अत्यधिक निम्नतापमतिजीव्य एतौ सेप्तम्बर् २२ इत्यस्मिन् दिनाङ्के उत्थापयिष्यतः इति प्रतीक्षायामस्ति इस्रो। 

  निद्राप्रापणात् पूर्वं विक्रमनामकम् अवतीर्णकं [Lander] चन्द्रोपरितलात् ४० सेन्टीमीटर् परिमितमुन्नीय ३० सेन्टीमीटर् परिमितं स्थानान्तरं कृत्वा एव निद्रायै सिद्धतामकरोत्।